Top latest Five bhairav kavach Urban news

Wiki Article

 

ಪಾಣೀ ಕಪಾಲೀ ಮೇ ಪಾತು ಮುಂಡಮಾಲಾಧರೋ ಹೃದಮ್

ಮಂತ್ರೇಣ ಮ್ರಿಯತೇ ಯೋಗೀ ಕವಚಂ ಯನ್ನ ರಕ್ಷಿತಃ



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् bhairav kavach ॥ १८॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page